Gautam Kothari

Inspirational Others

4.5  

Gautam Kothari

Inspirational Others

आत्मज्ञान की यात्रा [[भाव-8]]

आत्मज्ञान की यात्रा [[भाव-8]]

1 min
395



[[ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ]]

[[ भाग ~ 8]]

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।

अन्ये सांख्येन योगेन कर्मयोगेन चापरे।।13.25।।

(श्रीमदभगवदगीता)

कोई पुरुष ध्यान के अभ्यास से आत्मा को

आत्मा (हृदय) में आत्मा (शुद्ध बुद्धि) के

द्वारा देखते हैं, अन्य लोग सांख्य योग के

द्वारा तथा कोई साधक कर्मयोग से

(आत्मा को देखते हैं )।। 

ध्यानेन? ध्यानं नाम शब्दादिभ्यो विषयेभ्यः

श्रोत्रादीनि करणानि मनसि उपसंहृत्य?

मनश्च प्रत्यक्चेतयितरि?

एकाग्रतया यत् चिन्तनं तत् ध्यानम् तथा?

ध्यायतीव बकः?

ध्यायतीव पृथिवी?

ध्यायन्तीव पर्वताः (छा0 उ0 7।6।1)

इति उपमोपादानात्।

तैलधारावत् संततः अविच्छिन्नप्रत्ययो ध्यानम् तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक्चेतनम् 

आत्मना स्वेनैव प्रत्यक्चेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचित् योगिनः। 

अन्ये सांख्येन योगेन? 

सांख्यं नाम इमे सत्त्वरजस्तमांसि गुणाः

मया दृश्या अहं तेभ्योऽन्यः

तद्व्यापारसाक्षिभूतः नित्यः

गुणविलक्षणः आत्मा इति

चिन्तनम् एषः सांख्यो योगः?

तेन,पश्यन्ति आत्मानमात्मना इति वर्तते। 

कर्मयोगेन? कर्मैव योगः?

ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं

घटनरूपं योगार्थत्वात् योगः उच्यते गुणतः तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण च अपरे।।

ध्यान का अर्थ है सजग रहना ।

स्वस्थ =अपने में स्थित रहना।

यही स्वस्थता आत्मज्ञान का मार्ग है।

सजग होकर ही प्रकृति की

बारिकियां समझ में आएंगी।।।



Rate this content
Log in

Similar hindi story from Inspirational