Unlock solutions to your love life challenges, from choosing the right partner to navigating deception and loneliness, with the book "Lust Love & Liberation ". Click here to get your copy!
Unlock solutions to your love life challenges, from choosing the right partner to navigating deception and loneliness, with the book "Lust Love & Liberation ". Click here to get your copy!

Dr . Ramen Goswami

Inspirational

4.5  

Dr . Ramen Goswami

Inspirational

* आजादी का अमृत महोत्सव*

* आजादी का अमृत महोत्सव*

1 min
418



नमो, नमो, नमो।

नमो, स्वतन्त्र भारत के ध्वज, नमो, नमो!


नमो नागाधिराज - शृङ्गस्य राज्ञी !

नमो अनन्त सौख्य – शक्ति – विनय – धारिणी!

प्राणाय - प्रसारिणी, नमो अरिष्ट - वारिणी!

नमो मन की प्रणाम - प्रचार !

नवसूर्यस्य नवप्रकाशः, नमो, नमो!


वयं कस्यचित् हानिं हानिं वा न इच्छामः।

प्रेमी सकल जहान का भारत उदार है।

सच्चा न्याय के लिए फहर-फहर ओ केतु

देशस्य देशस्य च समागमस्य सेतुम् वयं चालयिष्यामः

पवित्र सौम्य, शान्तिशिखा, नमो, नमो!


तारे ध्वजाः संबद्धाः सन्ति तव यज्ञ!

अद्य अपि त्वयि ज्वलति यज्ञस्य अग्निः।

सेवक सैन्य कठोर, वयं चत्वारिंशत् कोटिः

को ध्वजं दुष्टेन पश्यति, त्वां प्रति

अश्मं गायन्तो वीरयज्ञैः ।

अङ्गारों पर चल, ले जाओ सम्पूर्ण भारत !

प्रताप की महिमा, कृष्णानुज, नमो, नमो!


रक्तरक्तेन स्नातः, 

शुक्लनासिकायां रक्तता आसीत्, 

स्वातन्त्र्यस्य नूतनघोषणाविषये, 

सर्वे वीरगाथा गायन्ति स्म,


गान्धी, नेहरू, पटेल, सुभाष, .

शब्दः सर्वत्र अस्ति, 

भगत, राजगुरु एवं सुखदेव

यज्ञेन पूरितानि नेत्राणि


हे भारतमाता त्वत्तो अनुपम

अस्माभिः च अद्भुता माता न प्राप्ता,

अस्माकं नाडीषु तव ऋणस्य,

एकः बिन्दुः आवृतः


ललाटे कफनम् बद्धम् अस्ति

त्वां च रक्षितुं शपथं कृतवान्,

सीमायां स्थितः

स्वतन्त्रतायाः मार्गं क्रीडितवान् !



Rate this content
Log in

Similar hindi poem from Inspirational